Faith AND Patience

"Truth-Love-Compassion", "Act with feeling, Be happy in all situation", "Do not worry, I'm supporting you from back", "Surrender me, I shall take care of you", IIરામ કૃષ્ણ હરિII, IIશ્રી એકલિંગજી વિજયતેII, IIૐ નમ: શિવાયII, IIશ્રી महाकाલ્યૈ નમ:II, IIरामII, IIશ્રી હનુમંતે નમ:II, IIશ્રી સરસ્વતૈય નમ:II, IIશ્રી મહાલક્ષ્મૈય નમ:II, IIૐ નમો નારાયણાયII, IIॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो योनः प्रचोदयात्II, IIॐ નમો ભગવતે વાસુદેવાયII.

02 May, 2021

सप्‍तश्र्लोकी दुर्गा पाठ (7 Sholk of Durga path)

›
                                       देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी। कलौ हि कार्यसिद्धयर्थमुपायं ब्रूहि यत्रतः॥ देव्युवा च श्रृणु द...
24 April, 2021

वृत्रासुर स्तुति (Vrutrasur Chaturshloki Stuti)

›
  अहं हरे तव, पादैक मूल, दासानुदासो, भवितास्मि भूय:। मन: स्मरेतासुपतेर्गुणांस्ते, गृणीत् वाक्कर्म करोतु काय:॥ *हे श्री हरि ! मैं सदा आपके चर...
28 March, 2021

HOLI - होली

›
  "अयं होलीमहोत्सवः भवत्कृते भवत्परिवारकृते च क्षेमस्थैर्य आयुः आरोग्य ऐश्वर्य अभिवृद्घिकारकः  भवतु अपि च श्रीसद्गुरुकृपा प्रसादेन सकलद...
09 March, 2021

नाकोडा पाश्र्वनाथ mantra - Shri Nakoda Parshvanath Mantra

›
 ।।ॐ ह्री़ं श्रीं  नाकोडा पाश्र्वनाथाय नम: सर्वेषु संदेंषु सुख सौभाग्य जयंं - विजयं कुरू कुरु स्वाहा।।
28 February, 2021

श्री नाकोडा भैरव मंत्र - Shri Nakoda Bhairav Mantra

›
  ऊँ हीँ क्लाम् क्लीम् क्लुम् खाम खीम खुम स्वाहा कुरुं कुरुं आपदा उद्वारणाय , स्वर्ण आकर्षणाय, श्री नाकोडा भैरवाय मम् दरिद्रम् निर्मूल करणाय...

णमोकार मंत्र - Namokar Maha Mantra - with meaning - मंत्र का अर्थ

›
  णमो अरिहंताणं, णमो सिद्धाणं, णमो आयरियाणं, णमो उवज्झायाणं, णमो लोए सव्व साहूणं । एसोपंचणमोक्कारो, सव्वपावप्पणासणो । मंगला णं च सव्वेसिं, प...

श्री घंटाकर्ण महावीर विध्न विनाशक मंत्र - Ghantakarna Mahaveer Mantra

›
  ॐ घंटाकर्णो महावीर सर्व व्याधि विनाशक । विस्फोटक भये प्राप्ते रक्ष रक्ष महाबल ॥ यत्र त्वं तिष्ठसे देव लिखितोऽक्षर शक्तिभिः ।  रोगास्तत्र प...
18 February, 2021

त्रैलोक्य मंगल सूर्य कवच - Bhramyaman Trailokya Mangal Surya Stotram in Sanskrit

›
  ।। त्रैलोक्य मंगल सूर्य कवच।। ।। पूर्व पीठीका: श्री सूर्योवाच।। साम्ब साम्ब महाबाहो ! श्रृणु मे कवचं शुभम्। त्रैलोक्य मंगलं नाम, कवचं परमा...
05 February, 2021

SUDARSHAN KAVACH - सुदर्शन -कवच

›
  ‘सुदर्शन -कवच ’—– वैष्णवानां हि रक्षार्थं , श्रीवल्लभः – निरुपितः। सुदर्शन महामन्त्रो, वैष्णवानां हितावहः।। मन्त्रा मध्ये निरुप्यन्ते , चक...
14 January, 2021

ADITYA RIDAY - AGATYA MUNI RACHIT (PART OF VALMIKI RAMAYAN) - आदित्यह्रदय - अगस्त्यऋषि

›
   विनियोग ॐ अस्य आदित्यह्रदय स्तोत्रस्य अगस्त्यऋषि: अनुष्टुप्छन्दः आदित्यह्रदयभूतो भगवान् ब्रह्मा देवता निरस्ताशेषविघ्नतया ब्रह्माविद्यासिद...

ADITYA KAVACHAM - SKANDPURAN - आदित्य कवचं - स्कान्द पुराण

›
ध्यानं उदयाचल मागत्य वेदरूप मनामयं तुष्टाव परया भक्त वालखिल्यादिभिर्वृतम् । देवासुरैः सदावन्द्यं ग्रहैश्चपरिवेष्टितं ध्यायन् स्तवन् पठन् नाम...
26 December, 2020

SOUNDRYA LAHARI STROTRAM - सौन्दर्य लहरी स्तोत्रं

›
  प्रथम भागः – आनन्द लहरि भुमौस्खलित पादानाम् भूमिरेवा वलम्बनम् । त्वयी जाता पराधानाम् त्वमेव शरणम् शिवे ॥ शिवः शक्त्या युक्तो यदि भवति शक्त...
‹
›
Home
View web version

About Me

My photo
Faith AND Patience
MUMBAI, MAHARASHRA, India
BANKER FOR 16 YEARS, SELF EMPLOYED FOR LAST 7 YEARS
View my complete profile
Powered by Blogger.